B 271-18 Vaiśākhamāhātmya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 271/18
Title: Vaiśākhamāhātmya
Dimensions: 22 x 9.5 cm x 65 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/5841
Remarks:


Reel No. B 271-18 Inventory No. 104928

Title Vaiśākhamāhātmya

Remarks assigned to the Skandapurāṇa

Subject Mahātmya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 22.0 x 9.5 cm

Folios 65

Lines per Folio 8–10

Foliation lower right-hand corner of verso,

Place of Deposit NAK

Accession No. 5/8541

Manuscript Features

Stamp Nepal National Library, NAK

text is disordered

Excerpts

Beginning

|| maithila uvāca |

yat kāmapatnī (!) caritam aśūnyaśayanaṃ vrataṃ |

devopadiṣṭaṃ tasyāsya vidhānaṃ vrūhi bhūsura || 1 |

kiṃ dānaṃ ko vidhis tasya pūjanaṃ kiṃ phalaṃ tathā |

etad ācakṣva bhūdeva śrotuṃ kautūhalaṃ hi me || 2 ||

śrutadeva uvāca |

śṛṇu bhūpaḥ pravakṣāmi vrataṃ pāpavināśanaṃ |

aśūnyaśayanaṃ nāma ramāyai hariṇoditaṃ || 3 ||

yena cīrṇena deveśo jīmūtābhaḥ prasīdati |

lakṣmībharttā jagannāthaḥ sarvāghaughaḥ vināśanaḥ || 4 || (exp 1:1–4)

End

likhitaṃ pustakaṃ yeṣāṃ gṛhe tiṣṭhata (!) mānada |

teṣāṃ muktiḥ karasthā hi kim uta cchravaṇātmanāṃ (!) || 66 ||

mādhavas tu kriyāṃ kṛtvā dadate vaiśṇavaṃ padaṃ |

vaiśātva (!) māhātyaṃ yacchrūtvā dadhyād vastraṃ hiraṇyakaṃ || 67 ||

vācakāya pradātavyaṃ vidhivallabhate naraḥ |

ihaloke parasmiṃś ca tatphalaṃ labhate ʼkṣayaṃ ||

putrapautrasukhaṃ bhutkā (!) labhate cāvyayaṃ padaṃ || 68 || || (exp.  3–7)

Colophon

|| iti śrīskandapurāṇe vaiśākhamāhātmye aṃvarīṣanāra⟨na⟩da saṃvāde caturviṃśodhyāyaḥ || || samātaṃ (!) vaiśākhamāhātmyaṃ śrīr astu || || (fol. 65v7–8)

Microfilm Details

Reel No. B 271/18

Date of Filming 01-05-1972

Exposures 66

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 2-05-2004

Bibliography