B 271-18 Vaiśākhamāhātmya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 271/18
Title: Vaiśākhamāhātmya
Dimensions: 22 x 9.5 cm x 65 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/5841
Remarks:
Reel No. B 271-18 Inventory No. 104928
Title Vaiśākhamāhātmya
Remarks assigned to the Skandapurāṇa
Subject Mahātmya
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 22.0 x 9.5 cm
Folios 65
Lines per Folio 8–10
Foliation lower right-hand corner of verso,
Place of Deposit NAK
Accession No. 5/8541
Manuscript Features
Stamp Nepal National Library, NAK
text is disordered
Excerpts
Beginning
|| maithila uvāca |
yat kāmapatnī (!) caritam aśūnyaśayanaṃ vrataṃ |
devopadiṣṭaṃ tasyāsya vidhānaṃ vrūhi bhūsura || 1 |
kiṃ dānaṃ ko vidhis tasya pūjanaṃ kiṃ phalaṃ tathā |
etad ācakṣva bhūdeva śrotuṃ kautūhalaṃ hi me || 2 ||
śrutadeva uvāca |
śṛṇu bhūpaḥ pravakṣāmi vrataṃ pāpavināśanaṃ |
aśūnyaśayanaṃ nāma ramāyai hariṇoditaṃ || 3 ||
yena cīrṇena deveśo jīmūtābhaḥ prasīdati |
lakṣmībharttā jagannāthaḥ sarvāghaughaḥ vināśanaḥ || 4 || (exp 1:1–4)
End
likhitaṃ pustakaṃ yeṣāṃ gṛhe tiṣṭhata (!) mānada |
teṣāṃ muktiḥ karasthā hi kim uta cchravaṇātmanāṃ (!) || 66 ||
mādhavas tu kriyāṃ kṛtvā dadate vaiśṇavaṃ padaṃ |
vaiśātva (!) māhātyaṃ yacchrūtvā dadhyād vastraṃ hiraṇyakaṃ || 67 ||
vācakāya pradātavyaṃ vidhivallabhate naraḥ |
ihaloke parasmiṃś ca tatphalaṃ labhate ʼkṣayaṃ ||
putrapautrasukhaṃ bhutkā (!) labhate cāvyayaṃ padaṃ || 68 || || (exp. 3–7)
Colophon
|| iti śrīskandapurāṇe vaiśākhamāhātmye aṃvarīṣanāra⟨na⟩da saṃvāde caturviṃśodhyāyaḥ || || samātaṃ (!) vaiśākhamāhātmyaṃ śrīr astu || || (fol. 65v7–8)
Microfilm Details
Reel No. B 271/18
Date of Filming 01-05-1972
Exposures 66
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 2-05-2004
Bibliography